- धनुस् _dhanus
- धनुस् a. [धन् शब्दे-असि] Armed with a bow. n.1 A bow; धनुर्वंशविशुद्धो$पि निर्गुणः किं करिष्यति Subhāṣ. धनुष्यमोघं समधत्त बाणम् Ku.3.66; so इन्द्रधनुः &c. (At the end of Bahu. comp. धनुस् is changed to धन्वन्; अधिज्यधन्वा विचचार दावम् R.2.8.).-2 A measure of length equal to four hastas; धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् Y.2.167; Ms. 8.237.-3 An arc of a circle.-4 The sign Sagittarius of the zodiac.-5 A desert; cf. धन्वन् -m. N. of Śiva.-Comp. -आकार a. (धनुराकार) bow-shaped, curved, bent.-आसनम् (धनुरासनम्) a particular mode of sitting.-कर (धनुष्कर) a. having or armed with a bow. (-रः) a bow-maker.-काण्डम् (धनु- ष्काण्डम्) a bow and arrow.-खण्डम् (धनुष्खण्डम्) part of a bow. Me.15.-गुणः (धनुर्गुणः) a bow- string.-ग्रहः (धनुर्ग्रहः), ग्राहः an archer. धनुर्ग्रहवरो यस्यं बाणखड्गास्त्रभृत्स्वयम् Rām.2.44.2.-ग्रहम् a measure, a cubit of 27 aṅgulas; Māna.2.52.-ज्या (धनुर्ज्या) a bow-string; अनवरतधनुर्ज्यास्फालनक्रूरपूर्वम् Ś2.4.-दुर्गम् (धनुर्दुर्गम्) a place protected by a desert; Ms.7.7.-द्रुमः (धनुर्द्रुमः) a bamboo.-धरः, -भृत् m. (धनुर्धरः &c.)1 an archer; धनुर्भृतो$प्यस्य दयार्द्रभावम् R.2.11; धनुर्धरः केसरिणं ददर्श 29;3.31,38,39;9.11;12.97; 16.77.-2 an epithet of Viṣṇu.-3 the sign Sagittarius of the zodiac.-धारिन् (धनुर्धारिन्) m. an archer.-पाणि a. (धनुष्पाणि) armed with a bow, with a bow in hand; अहमेव धनुष्पाणिर्योद्धा समरमूर्धनि Rām.-मार्गः (धनुर्मार्गः) a line curved like a bow, a curve.-मासः (धनुर्मासः) The period during which the sun is in Sagittarius.-मुष्टिः (धनुर्मुष्टिः) a measure, a cubit of 26 aṅgulas; Māna 2.51.-लता 1 bow.-2 Soma creeper.-वातः (धनुर्वातः) a kind of disease.-विद्या (धनुर्विद्या) the science of archery.-वृक्षः (धनुर्वक्षः) 1 a bamboo.-2 the अश्वत्थ tree.-वेदः (धनुर्वेदः) the science of archery, one of the four Upavedas q. v. चतुष्पादं धनुर्वेदं वेद पञ्चविधं द्विज । रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितम् ॥ यन्त्रमुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा । अमुक्तं बाहुयुद्धं च पञ्चधा तत् प्रकीर्तितम् ॥ Agni P.-वेदिन् m. an epithet of Śiva.-स्तम्भः Tetanus.
Sanskrit-English dictionary. 2013.